Declension table of ?mokṣyat

Deva

NeuterSingularDualPlural
Nominativemokṣyat mokṣyantī mokṣyatī mokṣyanti
Vocativemokṣyat mokṣyantī mokṣyatī mokṣyanti
Accusativemokṣyat mokṣyantī mokṣyatī mokṣyanti
Instrumentalmokṣyatā mokṣyadbhyām mokṣyadbhiḥ
Dativemokṣyate mokṣyadbhyām mokṣyadbhyaḥ
Ablativemokṣyataḥ mokṣyadbhyām mokṣyadbhyaḥ
Genitivemokṣyataḥ mokṣyatoḥ mokṣyatām
Locativemokṣyati mokṣyatoḥ mokṣyatsu

Adverb -mokṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria