Declension table of ?mokṣyat

Deva

MasculineSingularDualPlural
Nominativemokṣyan mokṣyantau mokṣyantaḥ
Vocativemokṣyan mokṣyantau mokṣyantaḥ
Accusativemokṣyantam mokṣyantau mokṣyataḥ
Instrumentalmokṣyatā mokṣyadbhyām mokṣyadbhiḥ
Dativemokṣyate mokṣyadbhyām mokṣyadbhyaḥ
Ablativemokṣyataḥ mokṣyadbhyām mokṣyadbhyaḥ
Genitivemokṣyataḥ mokṣyatoḥ mokṣyatām
Locativemokṣyati mokṣyatoḥ mokṣyatsu

Compound mokṣyat -

Adverb -mokṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria