Declension table of ?mokṣyantī

Deva

FeminineSingularDualPlural
Nominativemokṣyantī mokṣyantyau mokṣyantyaḥ
Vocativemokṣyanti mokṣyantyau mokṣyantyaḥ
Accusativemokṣyantīm mokṣyantyau mokṣyantīḥ
Instrumentalmokṣyantyā mokṣyantībhyām mokṣyantībhiḥ
Dativemokṣyantyai mokṣyantībhyām mokṣyantībhyaḥ
Ablativemokṣyantyāḥ mokṣyantībhyām mokṣyantībhyaḥ
Genitivemokṣyantyāḥ mokṣyantyoḥ mokṣyantīnām
Locativemokṣyantyām mokṣyantyoḥ mokṣyantīṣu

Compound mokṣyanti - mokṣyantī -

Adverb -mokṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria