Declension table of ?mokṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemokṣyamāṇā mokṣyamāṇe mokṣyamāṇāḥ
Vocativemokṣyamāṇe mokṣyamāṇe mokṣyamāṇāḥ
Accusativemokṣyamāṇām mokṣyamāṇe mokṣyamāṇāḥ
Instrumentalmokṣyamāṇayā mokṣyamāṇābhyām mokṣyamāṇābhiḥ
Dativemokṣyamāṇāyai mokṣyamāṇābhyām mokṣyamāṇābhyaḥ
Ablativemokṣyamāṇāyāḥ mokṣyamāṇābhyām mokṣyamāṇābhyaḥ
Genitivemokṣyamāṇāyāḥ mokṣyamāṇayoḥ mokṣyamāṇānām
Locativemokṣyamāṇāyām mokṣyamāṇayoḥ mokṣyamāṇāsu

Adverb -mokṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria