Declension table of ?mokṣya

Deva

MasculineSingularDualPlural
Nominativemokṣyaḥ mokṣyau mokṣyāḥ
Vocativemokṣya mokṣyau mokṣyāḥ
Accusativemokṣyam mokṣyau mokṣyān
Instrumentalmokṣyeṇa mokṣyābhyām mokṣyaiḥ mokṣyebhiḥ
Dativemokṣyāya mokṣyābhyām mokṣyebhyaḥ
Ablativemokṣyāt mokṣyābhyām mokṣyebhyaḥ
Genitivemokṣyasya mokṣyayoḥ mokṣyāṇām
Locativemokṣye mokṣyayoḥ mokṣyeṣu

Compound mokṣya -

Adverb -mokṣyam -mokṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria