Declension table of ?mokṣitavya

Deva

NeuterSingularDualPlural
Nominativemokṣitavyam mokṣitavye mokṣitavyāni
Vocativemokṣitavya mokṣitavye mokṣitavyāni
Accusativemokṣitavyam mokṣitavye mokṣitavyāni
Instrumentalmokṣitavyena mokṣitavyābhyām mokṣitavyaiḥ
Dativemokṣitavyāya mokṣitavyābhyām mokṣitavyebhyaḥ
Ablativemokṣitavyāt mokṣitavyābhyām mokṣitavyebhyaḥ
Genitivemokṣitavyasya mokṣitavyayoḥ mokṣitavyānām
Locativemokṣitavye mokṣitavyayoḥ mokṣitavyeṣu

Compound mokṣitavya -

Adverb -mokṣitavyam -mokṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria