Declension table of mokṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mokṣiṣyat | mokṣiṣyantī mokṣiṣyatī | mokṣiṣyanti |
Vocative | mokṣiṣyat | mokṣiṣyantī mokṣiṣyatī | mokṣiṣyanti |
Accusative | mokṣiṣyat | mokṣiṣyantī mokṣiṣyatī | mokṣiṣyanti |
Instrumental | mokṣiṣyatā | mokṣiṣyadbhyām | mokṣiṣyadbhiḥ |
Dative | mokṣiṣyate | mokṣiṣyadbhyām | mokṣiṣyadbhyaḥ |
Ablative | mokṣiṣyataḥ | mokṣiṣyadbhyām | mokṣiṣyadbhyaḥ |
Genitive | mokṣiṣyataḥ | mokṣiṣyatoḥ | mokṣiṣyatām |
Locative | mokṣiṣyati | mokṣiṣyatoḥ | mokṣiṣyatsu |