Declension table of ?mokṣiṣyat

Deva

NeuterSingularDualPlural
Nominativemokṣiṣyat mokṣiṣyantī mokṣiṣyatī mokṣiṣyanti
Vocativemokṣiṣyat mokṣiṣyantī mokṣiṣyatī mokṣiṣyanti
Accusativemokṣiṣyat mokṣiṣyantī mokṣiṣyatī mokṣiṣyanti
Instrumentalmokṣiṣyatā mokṣiṣyadbhyām mokṣiṣyadbhiḥ
Dativemokṣiṣyate mokṣiṣyadbhyām mokṣiṣyadbhyaḥ
Ablativemokṣiṣyataḥ mokṣiṣyadbhyām mokṣiṣyadbhyaḥ
Genitivemokṣiṣyataḥ mokṣiṣyatoḥ mokṣiṣyatām
Locativemokṣiṣyati mokṣiṣyatoḥ mokṣiṣyatsu

Adverb -mokṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria