सुबन्तावली ?मोक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामोक्षिष्यन्ती मोक्षिष्यन्त्यौ मोक्षिष्यन्त्यः
सम्बोधनम्मोक्षिष्यन्ति मोक्षिष्यन्त्यौ मोक्षिष्यन्त्यः
द्वितीयामोक्षिष्यन्तीम् मोक्षिष्यन्त्यौ मोक्षिष्यन्तीः
तृतीयामोक्षिष्यन्त्या मोक्षिष्यन्तीभ्याम् मोक्षिष्यन्तीभिः
चतुर्थीमोक्षिष्यन्त्यै मोक्षिष्यन्तीभ्याम् मोक्षिष्यन्तीभ्यः
पञ्चमीमोक्षिष्यन्त्याः मोक्षिष्यन्तीभ्याम् मोक्षिष्यन्तीभ्यः
षष्ठीमोक्षिष्यन्त्याः मोक्षिष्यन्त्योः मोक्षिष्यन्तीनाम्
सप्तमीमोक्षिष्यन्त्याम् मोक्षिष्यन्त्योः मोक्षिष्यन्तीषु

समास मोक्षिष्यन्ति मोक्षिष्यन्ती

अव्यय ॰मोक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria