Declension table of ?mokṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemokṣiṣyamāṇam mokṣiṣyamāṇe mokṣiṣyamāṇāni
Vocativemokṣiṣyamāṇa mokṣiṣyamāṇe mokṣiṣyamāṇāni
Accusativemokṣiṣyamāṇam mokṣiṣyamāṇe mokṣiṣyamāṇāni
Instrumentalmokṣiṣyamāṇena mokṣiṣyamāṇābhyām mokṣiṣyamāṇaiḥ
Dativemokṣiṣyamāṇāya mokṣiṣyamāṇābhyām mokṣiṣyamāṇebhyaḥ
Ablativemokṣiṣyamāṇāt mokṣiṣyamāṇābhyām mokṣiṣyamāṇebhyaḥ
Genitivemokṣiṣyamāṇasya mokṣiṣyamāṇayoḥ mokṣiṣyamāṇānām
Locativemokṣiṣyamāṇe mokṣiṣyamāṇayoḥ mokṣiṣyamāṇeṣu

Compound mokṣiṣyamāṇa -

Adverb -mokṣiṣyamāṇam -mokṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria