सुबन्तावली ?मोक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामोक्षिष्यमाणः मोक्षिष्यमाणौ मोक्षिष्यमाणाः
सम्बोधनम्मोक्षिष्यमाण मोक्षिष्यमाणौ मोक्षिष्यमाणाः
द्वितीयामोक्षिष्यमाणम् मोक्षिष्यमाणौ मोक्षिष्यमाणान्
तृतीयामोक्षिष्यमाणेन मोक्षिष्यमाणाभ्याम् मोक्षिष्यमाणैः मोक्षिष्यमाणेभिः
चतुर्थीमोक्षिष्यमाणाय मोक्षिष्यमाणाभ्याम् मोक्षिष्यमाणेभ्यः
पञ्चमीमोक्षिष्यमाणात् मोक्षिष्यमाणाभ्याम् मोक्षिष्यमाणेभ्यः
षष्ठीमोक्षिष्यमाणस्य मोक्षिष्यमाणयोः मोक्षिष्यमाणानाम्
सप्तमीमोक्षिष्यमाणे मोक्षिष्यमाणयोः मोक्षिष्यमाणेषु

समास मोक्षिष्यमाण

अव्यय ॰मोक्षिष्यमाणम् ॰मोक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria