सुबन्तावली ?मोक्षयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामोक्षयितव्यः मोक्षयितव्यौ मोक्षयितव्याः
सम्बोधनम्मोक्षयितव्य मोक्षयितव्यौ मोक्षयितव्याः
द्वितीयामोक्षयितव्यम् मोक्षयितव्यौ मोक्षयितव्यान्
तृतीयामोक्षयितव्येन मोक्षयितव्याभ्याम् मोक्षयितव्यैः मोक्षयितव्येभिः
चतुर्थीमोक्षयितव्याय मोक्षयितव्याभ्याम् मोक्षयितव्येभ्यः
पञ्चमीमोक्षयितव्यात् मोक्षयितव्याभ्याम् मोक्षयितव्येभ्यः
षष्ठीमोक्षयितव्यस्य मोक्षयितव्ययोः मोक्षयितव्यानाम्
सप्तमीमोक्षयितव्ये मोक्षयितव्ययोः मोक्षयितव्येषु

समास मोक्षयितव्य

अव्यय ॰मोक्षयितव्यम् ॰मोक्षयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria