Declension table of ?mokṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativemokṣayiṣyat mokṣayiṣyantī mokṣayiṣyatī mokṣayiṣyanti
Vocativemokṣayiṣyat mokṣayiṣyantī mokṣayiṣyatī mokṣayiṣyanti
Accusativemokṣayiṣyat mokṣayiṣyantī mokṣayiṣyatī mokṣayiṣyanti
Instrumentalmokṣayiṣyatā mokṣayiṣyadbhyām mokṣayiṣyadbhiḥ
Dativemokṣayiṣyate mokṣayiṣyadbhyām mokṣayiṣyadbhyaḥ
Ablativemokṣayiṣyataḥ mokṣayiṣyadbhyām mokṣayiṣyadbhyaḥ
Genitivemokṣayiṣyataḥ mokṣayiṣyatoḥ mokṣayiṣyatām
Locativemokṣayiṣyati mokṣayiṣyatoḥ mokṣayiṣyatsu

Adverb -mokṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria