सुबन्तावली ?मोक्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामोक्षयिष्यन्ती मोक्षयिष्यन्त्यौ मोक्षयिष्यन्त्यः
सम्बोधनम्मोक्षयिष्यन्ति मोक्षयिष्यन्त्यौ मोक्षयिष्यन्त्यः
द्वितीयामोक्षयिष्यन्तीम् मोक्षयिष्यन्त्यौ मोक्षयिष्यन्तीः
तृतीयामोक्षयिष्यन्त्या मोक्षयिष्यन्तीभ्याम् मोक्षयिष्यन्तीभिः
चतुर्थीमोक्षयिष्यन्त्यै मोक्षयिष्यन्तीभ्याम् मोक्षयिष्यन्तीभ्यः
पञ्चमीमोक्षयिष्यन्त्याः मोक्षयिष्यन्तीभ्याम् मोक्षयिष्यन्तीभ्यः
षष्ठीमोक्षयिष्यन्त्याः मोक्षयिष्यन्त्योः मोक्षयिष्यन्तीनाम्
सप्तमीमोक्षयिष्यन्त्याम् मोक्षयिष्यन्त्योः मोक्षयिष्यन्तीषु

समास मोक्षयिष्यन्ति मोक्षयिष्यन्ती

अव्यय ॰मोक्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria