Declension table of ?mokṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemokṣayiṣyantī mokṣayiṣyantyau mokṣayiṣyantyaḥ
Vocativemokṣayiṣyanti mokṣayiṣyantyau mokṣayiṣyantyaḥ
Accusativemokṣayiṣyantīm mokṣayiṣyantyau mokṣayiṣyantīḥ
Instrumentalmokṣayiṣyantyā mokṣayiṣyantībhyām mokṣayiṣyantībhiḥ
Dativemokṣayiṣyantyai mokṣayiṣyantībhyām mokṣayiṣyantībhyaḥ
Ablativemokṣayiṣyantyāḥ mokṣayiṣyantībhyām mokṣayiṣyantībhyaḥ
Genitivemokṣayiṣyantyāḥ mokṣayiṣyantyoḥ mokṣayiṣyantīnām
Locativemokṣayiṣyantyām mokṣayiṣyantyoḥ mokṣayiṣyantīṣu

Compound mokṣayiṣyanti - mokṣayiṣyantī -

Adverb -mokṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria