Declension table of ?mokṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemokṣayiṣyamāṇā mokṣayiṣyamāṇe mokṣayiṣyamāṇāḥ
Vocativemokṣayiṣyamāṇe mokṣayiṣyamāṇe mokṣayiṣyamāṇāḥ
Accusativemokṣayiṣyamāṇām mokṣayiṣyamāṇe mokṣayiṣyamāṇāḥ
Instrumentalmokṣayiṣyamāṇayā mokṣayiṣyamāṇābhyām mokṣayiṣyamāṇābhiḥ
Dativemokṣayiṣyamāṇāyai mokṣayiṣyamāṇābhyām mokṣayiṣyamāṇābhyaḥ
Ablativemokṣayiṣyamāṇāyāḥ mokṣayiṣyamāṇābhyām mokṣayiṣyamāṇābhyaḥ
Genitivemokṣayiṣyamāṇāyāḥ mokṣayiṣyamāṇayoḥ mokṣayiṣyamāṇānām
Locativemokṣayiṣyamāṇāyām mokṣayiṣyamāṇayoḥ mokṣayiṣyamāṇāsu

Adverb -mokṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria