Declension table of ?mokṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemokṣayiṣyamāṇam mokṣayiṣyamāṇe mokṣayiṣyamāṇāni
Vocativemokṣayiṣyamāṇa mokṣayiṣyamāṇe mokṣayiṣyamāṇāni
Accusativemokṣayiṣyamāṇam mokṣayiṣyamāṇe mokṣayiṣyamāṇāni
Instrumentalmokṣayiṣyamāṇena mokṣayiṣyamāṇābhyām mokṣayiṣyamāṇaiḥ
Dativemokṣayiṣyamāṇāya mokṣayiṣyamāṇābhyām mokṣayiṣyamāṇebhyaḥ
Ablativemokṣayiṣyamāṇāt mokṣayiṣyamāṇābhyām mokṣayiṣyamāṇebhyaḥ
Genitivemokṣayiṣyamāṇasya mokṣayiṣyamāṇayoḥ mokṣayiṣyamāṇānām
Locativemokṣayiṣyamāṇe mokṣayiṣyamāṇayoḥ mokṣayiṣyamāṇeṣu

Compound mokṣayiṣyamāṇa -

Adverb -mokṣayiṣyamāṇam -mokṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria