Declension table of ?mokṣayat

Deva

MasculineSingularDualPlural
Nominativemokṣayan mokṣayantau mokṣayantaḥ
Vocativemokṣayan mokṣayantau mokṣayantaḥ
Accusativemokṣayantam mokṣayantau mokṣayataḥ
Instrumentalmokṣayatā mokṣayadbhyām mokṣayadbhiḥ
Dativemokṣayate mokṣayadbhyām mokṣayadbhyaḥ
Ablativemokṣayataḥ mokṣayadbhyām mokṣayadbhyaḥ
Genitivemokṣayataḥ mokṣayatoḥ mokṣayatām
Locativemokṣayati mokṣayatoḥ mokṣayatsu

Compound mokṣayat -

Adverb -mokṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria