Declension table of mokṣamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mokṣamāṇā | mokṣamāṇe | mokṣamāṇāḥ |
Vocative | mokṣamāṇe | mokṣamāṇe | mokṣamāṇāḥ |
Accusative | mokṣamāṇām | mokṣamāṇe | mokṣamāṇāḥ |
Instrumental | mokṣamāṇayā | mokṣamāṇābhyām | mokṣamāṇābhiḥ |
Dative | mokṣamāṇāyai | mokṣamāṇābhyām | mokṣamāṇābhyaḥ |
Ablative | mokṣamāṇāyāḥ | mokṣamāṇābhyām | mokṣamāṇābhyaḥ |
Genitive | mokṣamāṇāyāḥ | mokṣamāṇayoḥ | mokṣamāṇānām |
Locative | mokṣamāṇāyām | mokṣamāṇayoḥ | mokṣamāṇāsu |