Declension table of ?mokṣamāṇā

Deva

FeminineSingularDualPlural
Nominativemokṣamāṇā mokṣamāṇe mokṣamāṇāḥ
Vocativemokṣamāṇe mokṣamāṇe mokṣamāṇāḥ
Accusativemokṣamāṇām mokṣamāṇe mokṣamāṇāḥ
Instrumentalmokṣamāṇayā mokṣamāṇābhyām mokṣamāṇābhiḥ
Dativemokṣamāṇāyai mokṣamāṇābhyām mokṣamāṇābhyaḥ
Ablativemokṣamāṇāyāḥ mokṣamāṇābhyām mokṣamāṇābhyaḥ
Genitivemokṣamāṇāyāḥ mokṣamāṇayoḥ mokṣamāṇānām
Locativemokṣamāṇāyām mokṣamāṇayoḥ mokṣamāṇāsu

Adverb -mokṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria