सुबन्तावली ?मोक्षकाङ्क्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमामोक्षकाङ्क्षिणी मोक्षकाङ्क्षिण्यौ मोक्षकाङ्क्षिण्यः
सम्बोधनम्मोक्षकाङ्क्षिणि मोक्षकाङ्क्षिण्यौ मोक्षकाङ्क्षिण्यः
द्वितीयामोक्षकाङ्क्षिणीम् मोक्षकाङ्क्षिण्यौ मोक्षकाङ्क्षिणीः
तृतीयामोक्षकाङ्क्षिण्या मोक्षकाङ्क्षिणीभ्याम् मोक्षकाङ्क्षिणीभिः
चतुर्थीमोक्षकाङ्क्षिण्यै मोक्षकाङ्क्षिणीभ्याम् मोक्षकाङ्क्षिणीभ्यः
पञ्चमीमोक्षकाङ्क्षिण्याः मोक्षकाङ्क्षिणीभ्याम् मोक्षकाङ्क्षिणीभ्यः
षष्ठीमोक्षकाङ्क्षिण्याः मोक्षकाङ्क्षिण्योः मोक्षकाङ्क्षिणीनाम्
सप्तमीमोक्षकाङ्क्षिण्याम् मोक्षकाङ्क्षिण्योः मोक्षकाङ्क्षिणीषु

समास मोक्षकाङ्क्षिणि मोक्षकाङ्क्षिणी

अव्यय ॰मोक्षकाङ्क्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria