Declension table of ?mokṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativemokṣaṇīyā mokṣaṇīye mokṣaṇīyāḥ
Vocativemokṣaṇīye mokṣaṇīye mokṣaṇīyāḥ
Accusativemokṣaṇīyām mokṣaṇīye mokṣaṇīyāḥ
Instrumentalmokṣaṇīyayā mokṣaṇīyābhyām mokṣaṇīyābhiḥ
Dativemokṣaṇīyāyai mokṣaṇīyābhyām mokṣaṇīyābhyaḥ
Ablativemokṣaṇīyāyāḥ mokṣaṇīyābhyām mokṣaṇīyābhyaḥ
Genitivemokṣaṇīyāyāḥ mokṣaṇīyayoḥ mokṣaṇīyānām
Locativemokṣaṇīyāyām mokṣaṇīyayoḥ mokṣaṇīyāsu

Adverb -mokṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria