Declension table of ?mokṣaṇīya

Deva

NeuterSingularDualPlural
Nominativemokṣaṇīyam mokṣaṇīye mokṣaṇīyāni
Vocativemokṣaṇīya mokṣaṇīye mokṣaṇīyāni
Accusativemokṣaṇīyam mokṣaṇīye mokṣaṇīyāni
Instrumentalmokṣaṇīyena mokṣaṇīyābhyām mokṣaṇīyaiḥ
Dativemokṣaṇīyāya mokṣaṇīyābhyām mokṣaṇīyebhyaḥ
Ablativemokṣaṇīyāt mokṣaṇīyābhyām mokṣaṇīyebhyaḥ
Genitivemokṣaṇīyasya mokṣaṇīyayoḥ mokṣaṇīyānām
Locativemokṣaṇīye mokṣaṇīyayoḥ mokṣaṇīyeṣu

Compound mokṣaṇīya -

Adverb -mokṣaṇīyam -mokṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria