Declension table of ?mohyamāna

Deva

NeuterSingularDualPlural
Nominativemohyamānam mohyamāne mohyamānāni
Vocativemohyamāna mohyamāne mohyamānāni
Accusativemohyamānam mohyamāne mohyamānāni
Instrumentalmohyamānena mohyamānābhyām mohyamānaiḥ
Dativemohyamānāya mohyamānābhyām mohyamānebhyaḥ
Ablativemohyamānāt mohyamānābhyām mohyamānebhyaḥ
Genitivemohyamānasya mohyamānayoḥ mohyamānānām
Locativemohyamāne mohyamānayoḥ mohyamāneṣu

Compound mohyamāna -

Adverb -mohyamānam -mohyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria