Declension table of ?mohitavya

Deva

MasculineSingularDualPlural
Nominativemohitavyaḥ mohitavyau mohitavyāḥ
Vocativemohitavya mohitavyau mohitavyāḥ
Accusativemohitavyam mohitavyau mohitavyān
Instrumentalmohitavyena mohitavyābhyām mohitavyaiḥ mohitavyebhiḥ
Dativemohitavyāya mohitavyābhyām mohitavyebhyaḥ
Ablativemohitavyāt mohitavyābhyām mohitavyebhyaḥ
Genitivemohitavyasya mohitavyayoḥ mohitavyānām
Locativemohitavye mohitavyayoḥ mohitavyeṣu

Compound mohitavya -

Adverb -mohitavyam -mohitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria