Declension table of ?mohitavatī

Deva

FeminineSingularDualPlural
Nominativemohitavatī mohitavatyau mohitavatyaḥ
Vocativemohitavati mohitavatyau mohitavatyaḥ
Accusativemohitavatīm mohitavatyau mohitavatīḥ
Instrumentalmohitavatyā mohitavatībhyām mohitavatībhiḥ
Dativemohitavatyai mohitavatībhyām mohitavatībhyaḥ
Ablativemohitavatyāḥ mohitavatībhyām mohitavatībhyaḥ
Genitivemohitavatyāḥ mohitavatyoḥ mohitavatīnām
Locativemohitavatyām mohitavatyoḥ mohitavatīṣu

Compound mohitavati - mohitavatī -

Adverb -mohitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria