Declension table of ?mohitavat

Deva

NeuterSingularDualPlural
Nominativemohitavat mohitavantī mohitavatī mohitavanti
Vocativemohitavat mohitavantī mohitavatī mohitavanti
Accusativemohitavat mohitavantī mohitavatī mohitavanti
Instrumentalmohitavatā mohitavadbhyām mohitavadbhiḥ
Dativemohitavate mohitavadbhyām mohitavadbhyaḥ
Ablativemohitavataḥ mohitavadbhyām mohitavadbhyaḥ
Genitivemohitavataḥ mohitavatoḥ mohitavatām
Locativemohitavati mohitavatoḥ mohitavatsu

Adverb -mohitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria