Declension table of ?mohitavat

Deva

MasculineSingularDualPlural
Nominativemohitavān mohitavantau mohitavantaḥ
Vocativemohitavan mohitavantau mohitavantaḥ
Accusativemohitavantam mohitavantau mohitavataḥ
Instrumentalmohitavatā mohitavadbhyām mohitavadbhiḥ
Dativemohitavate mohitavadbhyām mohitavadbhyaḥ
Ablativemohitavataḥ mohitavadbhyām mohitavadbhyaḥ
Genitivemohitavataḥ mohitavatoḥ mohitavatām
Locativemohitavati mohitavatoḥ mohitavatsu

Compound mohitavat -

Adverb -mohitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria