सुबन्तावली ?मोहिनीमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमामोहिनीमन्त्रः मोहिनीमन्त्रौ मोहिनीमन्त्राः
सम्बोधनम्मोहिनीमन्त्र मोहिनीमन्त्रौ मोहिनीमन्त्राः
द्वितीयामोहिनीमन्त्रम् मोहिनीमन्त्रौ मोहिनीमन्त्रान्
तृतीयामोहिनीमन्त्रेण मोहिनीमन्त्राभ्याम् मोहिनीमन्त्रैः मोहिनीमन्त्रेभिः
चतुर्थीमोहिनीमन्त्राय मोहिनीमन्त्राभ्याम् मोहिनीमन्त्रेभ्यः
पञ्चमीमोहिनीमन्त्रात् मोहिनीमन्त्राभ्याम् मोहिनीमन्त्रेभ्यः
षष्ठीमोहिनीमन्त्रस्य मोहिनीमन्त्रयोः मोहिनीमन्त्राणाम्
सप्तमीमोहिनीमन्त्रे मोहिनीमन्त्रयोः मोहिनीमन्त्रेषु

समास मोहिनीमन्त्र

अव्यय ॰मोहिनीमन्त्रम् ॰मोहिनीमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria