Declension table of ?mohiṣyat

Deva

NeuterSingularDualPlural
Nominativemohiṣyat mohiṣyantī mohiṣyatī mohiṣyanti
Vocativemohiṣyat mohiṣyantī mohiṣyatī mohiṣyanti
Accusativemohiṣyat mohiṣyantī mohiṣyatī mohiṣyanti
Instrumentalmohiṣyatā mohiṣyadbhyām mohiṣyadbhiḥ
Dativemohiṣyate mohiṣyadbhyām mohiṣyadbhyaḥ
Ablativemohiṣyataḥ mohiṣyadbhyām mohiṣyadbhyaḥ
Genitivemohiṣyataḥ mohiṣyatoḥ mohiṣyatām
Locativemohiṣyati mohiṣyatoḥ mohiṣyatsu

Adverb -mohiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria