Declension table of ?mohayitavyā

Deva

FeminineSingularDualPlural
Nominativemohayitavyā mohayitavye mohayitavyāḥ
Vocativemohayitavye mohayitavye mohayitavyāḥ
Accusativemohayitavyām mohayitavye mohayitavyāḥ
Instrumentalmohayitavyayā mohayitavyābhyām mohayitavyābhiḥ
Dativemohayitavyāyai mohayitavyābhyām mohayitavyābhyaḥ
Ablativemohayitavyāyāḥ mohayitavyābhyām mohayitavyābhyaḥ
Genitivemohayitavyāyāḥ mohayitavyayoḥ mohayitavyānām
Locativemohayitavyāyām mohayitavyayoḥ mohayitavyāsu

Adverb -mohayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria