Declension table of ?mohayitavya

Deva

MasculineSingularDualPlural
Nominativemohayitavyaḥ mohayitavyau mohayitavyāḥ
Vocativemohayitavya mohayitavyau mohayitavyāḥ
Accusativemohayitavyam mohayitavyau mohayitavyān
Instrumentalmohayitavyena mohayitavyābhyām mohayitavyaiḥ mohayitavyebhiḥ
Dativemohayitavyāya mohayitavyābhyām mohayitavyebhyaḥ
Ablativemohayitavyāt mohayitavyābhyām mohayitavyebhyaḥ
Genitivemohayitavyasya mohayitavyayoḥ mohayitavyānām
Locativemohayitavye mohayitavyayoḥ mohayitavyeṣu

Compound mohayitavya -

Adverb -mohayitavyam -mohayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria