Declension table of ?mohayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemohayiṣyamāṇā mohayiṣyamāṇe mohayiṣyamāṇāḥ
Vocativemohayiṣyamāṇe mohayiṣyamāṇe mohayiṣyamāṇāḥ
Accusativemohayiṣyamāṇām mohayiṣyamāṇe mohayiṣyamāṇāḥ
Instrumentalmohayiṣyamāṇayā mohayiṣyamāṇābhyām mohayiṣyamāṇābhiḥ
Dativemohayiṣyamāṇāyai mohayiṣyamāṇābhyām mohayiṣyamāṇābhyaḥ
Ablativemohayiṣyamāṇāyāḥ mohayiṣyamāṇābhyām mohayiṣyamāṇābhyaḥ
Genitivemohayiṣyamāṇāyāḥ mohayiṣyamāṇayoḥ mohayiṣyamāṇānām
Locativemohayiṣyamāṇāyām mohayiṣyamāṇayoḥ mohayiṣyamāṇāsu

Adverb -mohayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria