Declension table of ?mohayat

Deva

NeuterSingularDualPlural
Nominativemohayat mohayantī mohayatī mohayanti
Vocativemohayat mohayantī mohayatī mohayanti
Accusativemohayat mohayantī mohayatī mohayanti
Instrumentalmohayatā mohayadbhyām mohayadbhiḥ
Dativemohayate mohayadbhyām mohayadbhyaḥ
Ablativemohayataḥ mohayadbhyām mohayadbhyaḥ
Genitivemohayataḥ mohayatoḥ mohayatām
Locativemohayati mohayatoḥ mohayatsu

Adverb -mohayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria