Declension table of ?mohayantī

Deva

FeminineSingularDualPlural
Nominativemohayantī mohayantyau mohayantyaḥ
Vocativemohayanti mohayantyau mohayantyaḥ
Accusativemohayantīm mohayantyau mohayantīḥ
Instrumentalmohayantyā mohayantībhyām mohayantībhiḥ
Dativemohayantyai mohayantībhyām mohayantībhyaḥ
Ablativemohayantyāḥ mohayantībhyām mohayantībhyaḥ
Genitivemohayantyāḥ mohayantyoḥ mohayantīnām
Locativemohayantyām mohayantyoḥ mohayantīṣu

Compound mohayanti - mohayantī -

Adverb -mohayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria