सुबन्तावली ?मोहपरायणा

Roma

स्त्रीएकद्विबहु
प्रथमामोहपरायणा मोहपरायणे मोहपरायणाः
सम्बोधनम्मोहपरायणे मोहपरायणे मोहपरायणाः
द्वितीयामोहपरायणाम् मोहपरायणे मोहपरायणाः
तृतीयामोहपरायणया मोहपरायणाभ्याम् मोहपरायणाभिः
चतुर्थीमोहपरायणायै मोहपरायणाभ्याम् मोहपरायणाभ्यः
पञ्चमीमोहपरायणायाः मोहपरायणाभ्याम् मोहपरायणाभ्यः
षष्ठीमोहपरायणायाः मोहपरायणयोः मोहपरायणानाम्
सप्तमीमोहपरायणायाम् मोहपरायणयोः मोहपरायणासु

अव्यय ॰मोहपरायणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria