सुबन्तावली ?मोहपरायण

Roma

पुमान्एकद्विबहु
प्रथमामोहपरायणः मोहपरायणौ मोहपरायणाः
सम्बोधनम्मोहपरायण मोहपरायणौ मोहपरायणाः
द्वितीयामोहपरायणम् मोहपरायणौ मोहपरायणान्
तृतीयामोहपरायणेन मोहपरायणाभ्याम् मोहपरायणैः मोहपरायणेभिः
चतुर्थीमोहपरायणाय मोहपरायणाभ्याम् मोहपरायणेभ्यः
पञ्चमीमोहपरायणात् मोहपरायणाभ्याम् मोहपरायणेभ्यः
षष्ठीमोहपरायणस्य मोहपरायणयोः मोहपरायणानाम्
सप्तमीमोहपरायणे मोहपरायणयोः मोहपरायणेषु

समास मोहपरायण

अव्यय ॰मोहपरायणम् ॰मोहपरायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria