सुबन्तावली ?मोहनप्रकृति

Roma

पुमान्एकद्विबहु
प्रथमामोहनप्रकृतिः मोहनप्रकृती मोहनप्रकृतयः
सम्बोधनम्मोहनप्रकृते मोहनप्रकृती मोहनप्रकृतयः
द्वितीयामोहनप्रकृतिम् मोहनप्रकृती मोहनप्रकृतीन्
तृतीयामोहनप्रकृतिना मोहनप्रकृतिभ्याम् मोहनप्रकृतिभिः
चतुर्थीमोहनप्रकृतये मोहनप्रकृतिभ्याम् मोहनप्रकृतिभ्यः
पञ्चमीमोहनप्रकृतेः मोहनप्रकृतिभ्याम् मोहनप्रकृतिभ्यः
षष्ठीमोहनप्रकृतेः मोहनप्रकृत्योः मोहनप्रकृतीनाम्
सप्तमीमोहनप्रकृतौ मोहनप्रकृत्योः मोहनप्रकृतिषु

समास मोहनप्रकृति

अव्यय ॰मोहनप्रकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria