सुबन्तावली ?मोहनलता

Roma

स्त्रीएकद्विबहु
प्रथमामोहनलता मोहनलते मोहनलताः
सम्बोधनम्मोहनलते मोहनलते मोहनलताः
द्वितीयामोहनलताम् मोहनलते मोहनलताः
तृतीयामोहनलतया मोहनलताभ्याम् मोहनलताभिः
चतुर्थीमोहनलतायै मोहनलताभ्याम् मोहनलताभ्यः
पञ्चमीमोहनलतायाः मोहनलताभ्याम् मोहनलताभ्यः
षष्ठीमोहनलतायाः मोहनलतयोः मोहनलतानाम्
सप्तमीमोहनलतायाम् मोहनलतयोः मोहनलतासु

अव्यय ॰मोहनलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria