सुबन्तावली ?मोहनभोग

Roma

पुमान्एकद्विबहु
प्रथमामोहनभोगः मोहनभोगौ मोहनभोगाः
सम्बोधनम्मोहनभोग मोहनभोगौ मोहनभोगाः
द्वितीयामोहनभोगम् मोहनभोगौ मोहनभोगान्
तृतीयामोहनभोगेन मोहनभोगाभ्याम् मोहनभोगैः मोहनभोगेभिः
चतुर्थीमोहनभोगाय मोहनभोगाभ्याम् मोहनभोगेभ्यः
पञ्चमीमोहनभोगात् मोहनभोगाभ्याम् मोहनभोगेभ्यः
षष्ठीमोहनभोगस्य मोहनभोगयोः मोहनभोगानाम्
सप्तमीमोहनभोगे मोहनभोगयोः मोहनभोगेषु

समास मोहनभोग

अव्यय ॰मोहनभोगम् ॰मोहनभोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria