सुबन्तावली ?मोहकर

Roma

नपुंसकम्एकद्विबहु
प्रथमामोहकरम् मोहकरे मोहकराणि
सम्बोधनम्मोहकर मोहकरे मोहकराणि
द्वितीयामोहकरम् मोहकरे मोहकराणि
तृतीयामोहकरेण मोहकराभ्याम् मोहकरैः
चतुर्थीमोहकराय मोहकराभ्याम् मोहकरेभ्यः
पञ्चमीमोहकरात् मोहकराभ्याम् मोहकरेभ्यः
षष्ठीमोहकरस्य मोहकरयोः मोहकराणाम्
सप्तमीमोहकरे मोहकरयोः मोहकरेषु

समास मोहकर

अव्यय ॰मोहकरम् ॰मोहकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria