Declension table of ?mogdhavyā

Deva

FeminineSingularDualPlural
Nominativemogdhavyā mogdhavye mogdhavyāḥ
Vocativemogdhavye mogdhavye mogdhavyāḥ
Accusativemogdhavyām mogdhavye mogdhavyāḥ
Instrumentalmogdhavyayā mogdhavyābhyām mogdhavyābhiḥ
Dativemogdhavyāyai mogdhavyābhyām mogdhavyābhyaḥ
Ablativemogdhavyāyāḥ mogdhavyābhyām mogdhavyābhyaḥ
Genitivemogdhavyāyāḥ mogdhavyayoḥ mogdhavyānām
Locativemogdhavyāyām mogdhavyayoḥ mogdhavyāsu

Adverb -mogdhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria