Declension table of ?mogdhavya

Deva

NeuterSingularDualPlural
Nominativemogdhavyam mogdhavye mogdhavyāni
Vocativemogdhavya mogdhavye mogdhavyāni
Accusativemogdhavyam mogdhavye mogdhavyāni
Instrumentalmogdhavyena mogdhavyābhyām mogdhavyaiḥ
Dativemogdhavyāya mogdhavyābhyām mogdhavyebhyaḥ
Ablativemogdhavyāt mogdhavyābhyām mogdhavyebhyaḥ
Genitivemogdhavyasya mogdhavyayoḥ mogdhavyānām
Locativemogdhavye mogdhavyayoḥ mogdhavyeṣu

Compound mogdhavya -

Adverb -mogdhavyam -mogdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria