Declension table of ?moditavya

Deva

NeuterSingularDualPlural
Nominativemoditavyam moditavye moditavyāni
Vocativemoditavya moditavye moditavyāni
Accusativemoditavyam moditavye moditavyāni
Instrumentalmoditavyena moditavyābhyām moditavyaiḥ
Dativemoditavyāya moditavyābhyām moditavyebhyaḥ
Ablativemoditavyāt moditavyābhyām moditavyebhyaḥ
Genitivemoditavyasya moditavyayoḥ moditavyānām
Locativemoditavye moditavyayoḥ moditavyeṣu

Compound moditavya -

Adverb -moditavyam -moditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria