Declension table of ?moditavat

Deva

MasculineSingularDualPlural
Nominativemoditavān moditavantau moditavantaḥ
Vocativemoditavan moditavantau moditavantaḥ
Accusativemoditavantam moditavantau moditavataḥ
Instrumentalmoditavatā moditavadbhyām moditavadbhiḥ
Dativemoditavate moditavadbhyām moditavadbhyaḥ
Ablativemoditavataḥ moditavadbhyām moditavadbhyaḥ
Genitivemoditavataḥ moditavatoḥ moditavatām
Locativemoditavati moditavatoḥ moditavatsu

Compound moditavat -

Adverb -moditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria