Declension table of ?modiṣyat

Deva

NeuterSingularDualPlural
Nominativemodiṣyat modiṣyantī modiṣyatī modiṣyanti
Vocativemodiṣyat modiṣyantī modiṣyatī modiṣyanti
Accusativemodiṣyat modiṣyantī modiṣyatī modiṣyanti
Instrumentalmodiṣyatā modiṣyadbhyām modiṣyadbhiḥ
Dativemodiṣyate modiṣyadbhyām modiṣyadbhyaḥ
Ablativemodiṣyataḥ modiṣyadbhyām modiṣyadbhyaḥ
Genitivemodiṣyataḥ modiṣyatoḥ modiṣyatām
Locativemodiṣyati modiṣyatoḥ modiṣyatsu

Adverb -modiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria