Declension table of ?modiṣyat

Deva

MasculineSingularDualPlural
Nominativemodiṣyan modiṣyantau modiṣyantaḥ
Vocativemodiṣyan modiṣyantau modiṣyantaḥ
Accusativemodiṣyantam modiṣyantau modiṣyataḥ
Instrumentalmodiṣyatā modiṣyadbhyām modiṣyadbhiḥ
Dativemodiṣyate modiṣyadbhyām modiṣyadbhyaḥ
Ablativemodiṣyataḥ modiṣyadbhyām modiṣyadbhyaḥ
Genitivemodiṣyataḥ modiṣyatoḥ modiṣyatām
Locativemodiṣyati modiṣyatoḥ modiṣyatsu

Compound modiṣyat -

Adverb -modiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria