Declension table of ?modiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemodiṣyamāṇā modiṣyamāṇe modiṣyamāṇāḥ
Vocativemodiṣyamāṇe modiṣyamāṇe modiṣyamāṇāḥ
Accusativemodiṣyamāṇām modiṣyamāṇe modiṣyamāṇāḥ
Instrumentalmodiṣyamāṇayā modiṣyamāṇābhyām modiṣyamāṇābhiḥ
Dativemodiṣyamāṇāyai modiṣyamāṇābhyām modiṣyamāṇābhyaḥ
Ablativemodiṣyamāṇāyāḥ modiṣyamāṇābhyām modiṣyamāṇābhyaḥ
Genitivemodiṣyamāṇāyāḥ modiṣyamāṇayoḥ modiṣyamāṇānām
Locativemodiṣyamāṇāyām modiṣyamāṇayoḥ modiṣyamāṇāsu

Adverb -modiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria