Declension table of ?modiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemodiṣyamāṇam modiṣyamāṇe modiṣyamāṇāni
Vocativemodiṣyamāṇa modiṣyamāṇe modiṣyamāṇāni
Accusativemodiṣyamāṇam modiṣyamāṇe modiṣyamāṇāni
Instrumentalmodiṣyamāṇena modiṣyamāṇābhyām modiṣyamāṇaiḥ
Dativemodiṣyamāṇāya modiṣyamāṇābhyām modiṣyamāṇebhyaḥ
Ablativemodiṣyamāṇāt modiṣyamāṇābhyām modiṣyamāṇebhyaḥ
Genitivemodiṣyamāṇasya modiṣyamāṇayoḥ modiṣyamāṇānām
Locativemodiṣyamāṇe modiṣyamāṇayoḥ modiṣyamāṇeṣu

Compound modiṣyamāṇa -

Adverb -modiṣyamāṇam -modiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria