Declension table of ?modiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemodiṣyamāṇaḥ modiṣyamāṇau modiṣyamāṇāḥ
Vocativemodiṣyamāṇa modiṣyamāṇau modiṣyamāṇāḥ
Accusativemodiṣyamāṇam modiṣyamāṇau modiṣyamāṇān
Instrumentalmodiṣyamāṇena modiṣyamāṇābhyām modiṣyamāṇaiḥ modiṣyamāṇebhiḥ
Dativemodiṣyamāṇāya modiṣyamāṇābhyām modiṣyamāṇebhyaḥ
Ablativemodiṣyamāṇāt modiṣyamāṇābhyām modiṣyamāṇebhyaḥ
Genitivemodiṣyamāṇasya modiṣyamāṇayoḥ modiṣyamāṇānām
Locativemodiṣyamāṇe modiṣyamāṇayoḥ modiṣyamāṇeṣu

Compound modiṣyamāṇa -

Adverb -modiṣyamāṇam -modiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria