Declension table of ?modayiṣyat

Deva

NeuterSingularDualPlural
Nominativemodayiṣyat modayiṣyantī modayiṣyatī modayiṣyanti
Vocativemodayiṣyat modayiṣyantī modayiṣyatī modayiṣyanti
Accusativemodayiṣyat modayiṣyantī modayiṣyatī modayiṣyanti
Instrumentalmodayiṣyatā modayiṣyadbhyām modayiṣyadbhiḥ
Dativemodayiṣyate modayiṣyadbhyām modayiṣyadbhyaḥ
Ablativemodayiṣyataḥ modayiṣyadbhyām modayiṣyadbhyaḥ
Genitivemodayiṣyataḥ modayiṣyatoḥ modayiṣyatām
Locativemodayiṣyati modayiṣyatoḥ modayiṣyatsu

Adverb -modayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria